UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः (सर्वनाम नपुंसकलिंग शब्द)

In this chapter, we provide UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः (सर्वनाम नपुंसकलिंग शब्द), Which will very helpful for every student in their exams. Students can download the latest UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः (सर्वनाम नपुंसकलिंग शब्द) pdf, free UP Board Solutions Class 5 Sanskrit Piyusham Chapter 3 सर्वनमनापुंसकलिंगशब्दाः (सर्वनाम नपुंसकलिंग शब्द) book pdf download. Now you will get step by step solution to each question. Up board solutions Class 5 Sanskrit पीडीऍफ़

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 3

सर्वनमनापुंसकलिंगशब्दाः (सर्वनाम नपुंसकलिंग शब्द)

सर्वनमनापुंसकलिंगशब्दाः शब्दार्थाः 

विकसति = खिलता है
पत्रम् = पत्ता
पतति = गिरता है

सर्वनमनापुंसकलिंगशब्दाः अभ्यासः

प्रश्न १.
खाली जगहों को उपयुक्त सर्वनाम से (द्वारा) भरिए – (भरकर) –
उत्तर:
(क) कमलानि विकसन्ति।
तानि विकसन्ति।

(ख) पत्रम् पतति।
तत् पतति।

(ग) कमले विकसतः।
ते विकसतः।

(घ) पत्राणि पतन्ति।
तानि पतन्ति।

प्रश्न २.
‘फल’ एवं ‘जल’ शब्द के रूप प्रथमा एवं द्वितीया विभक्तियों में लिखिए।

जल
 एकवचनद्विवचनबहुवचन
प्रथमाफलम्फलेफलानि
द्वितीयाफलम्फलेफलानि
‘फल’
 एकवचनद्विवचनबहुवचन
प्रथमाजलम्जलेजलानि
द्वितीयाजलम्जलेजलानि

 प्रश्न ३.
‘तत्’ शब्द के रूप पुल्लिंग, स्त्रीलिंग एवं नपुंसकलिंग में लिखकर दोहराइए।

तत्-वह (पुल्लिग)
 एकवचनद्विवचनबहुवचन
प्रथमासःतौते
द्वितीयातम्रतौतान्र
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु
तत्वह (स्त्रीलिंग)
 एकवचनद्विवचनबहुवचन
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातथाताभ्याम्तैः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पञ्चमीतस्याःताभ्याम्ताभ्यः
षष्ठीतस्याःतयोःतासाम्
सप्तमीतस्याम्तयोःतासु
तत्-वह (नपुंसकलिंग)
 एकवचनद्विवचनबहुवचन
प्रथमातत्तौतानि
द्वितीयातत्तौतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पञ्चमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयोःतेषाम्
सप्तमीतस्मिनतयोःतेषु

All Chapter UP Board Solutions For Class 5 Sanskrit

—————————————————————————–

All Subject UP Board Solutions For Class 5 Hindi Medium

*************************************************

I think you got complete solutions for this chapter. If You have any queries regarding this chapter, please comment on the below section our subject teacher will answer you. We tried our best to give complete solutions so you got good marks in your exam.

यदि यह UP Board solutions से आपको सहायता मिली है, तो आप अपने दोस्तों को upboardsolutionsfor.com वेबसाइट साझा कर सकते हैं।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top