UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द)

In this chapter, we provide UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द), Which will very helpful for every student in their exams. Students can download the latest UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द) pdf, free UP Board Solutions Class 5 Sanskrit Piyusham Chapter 5 अव्ययशब्दः (अव्यय शब्द) book pdf download. Now you will get step by step solution to each question. Up board solutions Class 5 Sanskrit पीडीऍफ़

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 5

अव्ययशब्दः (अव्यय शब्द)

अव्ययशब्दाः शब्दार्थाः

कुत्र = कहाँ
कदा = कब
किं = क्या
अधुना = इस समय
करोषि = करते हो

अव्ययशब्दः अभ्यासः 

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कदा, अधुना, अत्र, प्रातः शब्दों द्वारा कीजिए- (पूर्ति करके) –
उत्तर:
(क) अहं प्रातः विद्यालयं गच्छामि।
(ग) अहम् अत्र क्रीडामि।
(ख) रमा त्वं कदा पठसि?
(घ) अधुना त्वं किं करोषि?

प्रश्न २.
निम्नलिखित संस्कृत वाक्यों को ध्यान से पढ़कर उन्हीं के आधार पर पूछे गए प्रश्नों के उत्तर संस्कृत में लिखिए
(क) मम नाम रमेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(घ) मम पिता कृषकः अस्ति। 

प्रश्न
(क) तव किं नाम अस्ति?
(ख) तव पितुः नाम किम् अस्ति?
(ग) तव मातुः नाम किम् अस्ति?
(घ) तव पिता किं करोति?
उत्तर:
(क) मम नाम रमेशः अस्ति।
(ख) मम पितुः नाम गणेशः अस्ति।
(ग) मम मातुः नाम सरला अस्ति।
(घ) मम पिता कृषकः अस्ति।

प्रश्न ३.
गम्, लिख्, पठ्, क्रीड्, पा (पिब्), धातुओं के लट्लकार के रूप लिखिए।

गम् (जाना) लट्लकार
 एकवचनद्विवचनबहुवचन
प्रथम पुरुषगच्छतिगच्छतःगच्छन्ति
मध्यम पुरुषगच्छसिगच्छथःगच्छथ
उत्तम पुरुषगच्छामिगच्छावःगच्छामः
लिख (लिखना) ललकार
 एकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखतिगच्छतःलिखन्ति
मध्यम पुरुषलिखसिलिखथःलिखथ
उत्तम पुरुषलिखामिलिखावःलिखामः
पठ् (पढ़ना) लट्लकार
 एकवचनद्विवचनबहुवचन
प्रथम पुरुषपठतिपठतःपठन्ति
मध्यम पुरुषपठसिपठथःपठथ
उत्तम पुरुषपठामिपठावःपठामः
क्रीड् (खेलना) लट्लकार
 एकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतिक्रीडतःक्रीडन्ति
मध्यम पुरुषक्रीडसिक्रीडथःक्रीडथ
उत्तम पुरुषक्रीडामिक्रीडावःक्रीडामः
पा (पिबू पीना) लट्लकार
 एकवचनद्विवचनबहुवचन
प्रथम पुरुषपिबतिपिबतःपिबन्ति
मध्यम पुरुषपिबसिपिबथःपिबथ
उत्तम पुरुषपिबामिपिबावःपिबामः

All Chapter UP Board Solutions For Class 5 Sanskrit

—————————————————————————–

All Subject UP Board Solutions For Class 5 Hindi Medium

*************************************************

I think you got complete solutions for this chapter. If You have any queries regarding this chapter, please comment on the below section our subject teacher will answer you. We tried our best to give complete solutions so you got good marks in your exam.

यदि यह UP Board solutions से आपको सहायता मिली है, तो आप अपने दोस्तों को upboardsolutionsfor.com वेबसाइट साझा कर सकते हैं।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top